वांछित मन्त्र चुनें

पव॑मानो अजीजनद्दि॒वश्चि॒त्रं न त॑न्य॒तुम् । ज्योति॑र्वैश्वान॒रं बृ॒हत् ॥

अंग्रेज़ी लिप्यंतरण

pavamāno ajījanad divaś citraṁ na tanyatum | jyotir vaiśvānaram bṛhat ||

पद पाठ

पव॑मानः । अ॒जी॒ज॒न॒त् । दि॒वः । चि॒त्रम् । न । त॒न्य॒तुम् । ज्योतिः॑ । वै॒श्वा॒न॒रम् । बृ॒हत् ॥ ९.६१.१६

ऋग्वेद » मण्डल:9» सूक्त:61» मन्त्र:16 | अष्टक:7» अध्याय:1» वर्ग:21» मन्त्र:1 | मण्डल:9» अनुवाक:3» मन्त्र:16


बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) सबको पवित्र करनेवाला कर्मयोगी (दिवः तन्यतुम् न) द्युलोक की शस्त्ररूप विद्युत् के समान (बृहत् वैश्वानरम् ज्योतिः) बड़े विद्युदादि तैजस पदार्थों को (अजीजनत्) पैदा करता है ॥१६॥
भावार्थभाषाः - कर्मयोगी द्वारा ही विद्युदादि पदार्थ उपयोग में आ सकते हैं, इसलिये हे मनुष्यों ! तुमको चाहिये कि तुम कर्मयोगियों को उत्पन्न करके अपने देश को अभ्युदयशाली बनाओ ॥१६॥
बार पढ़ा गया

आर्यमुनि

पदार्थान्वयभाषाः - (पवमानः) सर्वपवित्रकर्ता कर्मयोगी (दिवः तन्यतुम् न) द्युलोकस्य शस्त्ररूपविद्युदिव (बृहत् वैश्वानरम् ज्योतिः) विद्युदादितैजसमहापदार्थान् (अजीजनत्) उत्पादयति  ॥१६॥